धर्म

खंडोबाचे टांक आणि मूर्ती | khandobache tak | khandobachi Murti

खंडोबाचे टांक | khandobache tak सर्वसाधारणतः टांक हे चांदीचे, पितळेचे आणि तांब्याचे असतात,परंतु क्वचित प्रसंगी जुने पाषाणातील टाक सुद्धा आढळतात. देवघरात पूजेमध्ये असणा-या टांकांची संख्या विषम असते. तांब्यावर चांदीचा पातळ…

खंडोबाचे नवरात्र | चंपाषष्ठी | khandoba navratri

नमोमल्लारि देवाय भक्तानां प्रेमदायिने Iम्हाळसापतिं नमस्तुभ्यं मैरालाय नमोनमः IIमल्लारिं जगतान्नाथं त्रिपुरारिं जगद् गुरुं Iमणिघ्नं म्हाळसाकांतं वंदे अस्मत् कुलदैवतम् II श्री खंडोबा हे महाराष्ट्राचे कुलदैवत आहे. | khandoba kuldaivat मुख्यत्वेकरून महाराष्ट्र…

Mantra

अथ श्रीविष्णुसहस्त्रनाम स्तोत्रम्‌ | Vishnu Sahastranaam Stotram

शान्ताकारं(म्‌) भुजगशयनं(म्‌) पद्मनाभं(म्‌) सुरेशं(म्‌)विश्वाधारं(इू) गगनसद्शं(म्‌) मेघवर्ण शुभाक्ठम्‌। लक्ष्मीकान्तं(इृ) कमलनयनं(म्‌) योगिभिर्ध्यानगम्यम्‌वन्दे विष्णुं(म) भवभयहरं(म) सर्वलोकैकनाथम्‌॥ यं(म) ब्रह्मावरुणेन्द्ररुद्रमरुतः(स्‌) स्तुन्वन्ति दिव्यै:(स्‌) स्तवै(र॒)वेदैः(स्‌) साहूपदक्रमोपनिषदैर्गायन्ति यं(म) सामगा:॥ ध्यानावस्थिततद्वतेन मनसा पश्यन्ति यं(म) योगिनोयस्यान्तं(न्‌) न विदुः(स्‌) सुरासुरगणा देवाय…

देवी कवच – मराठी अर्थासह | Devi kavach marathi

देवी कवच | Devi kavach अथ मूर्तिरहस्यम्ऋषिरुवाचॐ नन्दा भगवती नाम या भविष्यति नन्दजा ।स्तुता सा पूजिता भक्त्या वशीकुर्याज्जगत्त्रयम् ॥ १ ॥कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २ ॥कमलाङ्कुशपाशाब्जैरलंकृत चतुर्भुजा…